The Sanskrit Parser Assistant


Lexicon: Heritage Version 3.56 [2024-04-30]


pranṛtta-kalamūka-kubja-kirāta-vāmana-badhira-jaḍa-jana-puraḥsaraḥ
प्रनृत्त॰कलमूक॰कुब्ज॰किरात॰वामन॰बधिर॰जड॰जन॰पुरःसरः

pranṛtta
[pra-nṛtta { pp. }[pra-nṛt]]{ iic.}
1.1
{ Compound }
kala
[kala]{ iic.}
2.1
{ Compound }
mūka
[mūka]{ iic.}
3.1
{ Compound }
kubja
[kubja]{ iic.}
4.1
{ Compound }
kirāta
[kirāta]{ iic.}
5.1
{ Compound }
vāmana
[vāmana]{ iic.}
6.1
{ Compound }
badhira
[badhira]{ iic.}
7.1
{ Compound }
jaḍa
[jaḍa]{ iic.}
8.1
{ Compound }
jana
[jana]{ iic.}
9.1
{ Compound }
puraḥ
[puras]{ iic.}
10.1
{ Compound }
saraḥ
[saras]{ n. sg. acc. | n. sg. nom.}
[sara]{ m. sg. nom.}
11.1
11.2
{ Object [N] | Subject [N] }
{ Subject [M] }


प्रनृत्त कल मूक कुब्ज किरात वामन बधिर जड जन पुरः सरः

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria